Caṇḍikādaṇḍakastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चण्डिकादण्डकस्तोत्रम्

caṇḍikādaṇḍakastotram



om namaḥ śrīcaṇḍikāyai



ūṃ ūṃ ūṃ ugracaṇḍaṃ cacakitacakitaṃ caṃcarā(lā) durganetraṃ

hū hū hūṃkārarūpaṃ prahasitavadanaṃ khaṅgapāśān dharantam|

daṃ daṃ daṃ daṇḍapāṇiṃ ḍamaruḍimiḍimāṃ ḍaṇḍamānaṃ bhramantaṃ

bhraṃ bhraṃ bhraṃ bhrāntanetraṃ jayatu vijayate siddhicaṇḍī namaste|| 1||



ghraṃ ghraṃ ghraṃ ghorarūpaṃ ghughuritaghuritaṃ ghargharīnādaghoṣaṃ

huṃ huṃ huṃ hāsyarūpaṃ tribhuvanadharitaṃ khecaraṃ kṣetrapālam|

bhrūṃ bhrūṃ bhrūṃ bhūtanāthaṃ sakalajanahitaṃ tasya dehā (?) piśācaṃ

hū hū hūṃkāranādaiḥ sakalabhayaharaṃ siddhicaṇḍī namaste|| 2||



vraṃ vraṃ vraṃ vyomaghoraṃ bhramati bhuvanataḥ saptapātālatālaṃ

kraṃ kraṃ kraṃ kāmarūpaṃ dhadhakitadhakitaṃ tasya haste triśūlam|

druṃ druṃ druṃ durgarūpaṃ bhramati ca caritaṃ tasya dehasvarūpaṃ

maṃ maṃ maṃ mantrasiddhaṃ sakalabhayaharaṃ siddhicaṇḍī namaste|| 3||



jhaṃ jhaṃ jhaṃkārarūpaṃ jhamati jhamajhamā jhaṃjhamānā samantāt

kaṃ kaṃ kaṃkāladhārī dhudhuritadhuritaṃ dhundhumārī kumārī|

dhūṃ dhūṃ dhūṃ dhūmravarṇā bhramati bhuvanataḥ kālapāstriśūlaṃ

taṃ taṃ taṃ tīvrarūpaṃ mama bhayaharaṇaṃ siddhicaṇḍī namaste|| 4||



raṃ raṃ raṃ rāyarudraṃ rurudhitarudhitaṃ dīrghajihvākarālaṃ

paṃ paṃ paṃ pretarūpaṃ samayavijayinaṃ sumbhadambhe nisumbhe|

saṃgrāme prītiyāte jayatu vijayate sṛṣṭisaṃhārakārī

hrīṃ hrīṃ hrīṃkāranāde bhavabhayaharaṇaṃ siddhicaṇḍī namaste|| 5||



hūṃkārī kālarupī narapiśitamukhā sāndraraudrārajihve

hūkārī ghoranāde paramaśiraśikhā hāratī piṅgalākṣe|

paṅke jātābhijāte curu curu curute kāminī kāṇḍakaṇṭhe

kaṅkālī kālarātrī bhagavati varade siddhicaṇḍī namaste|| 6||



ṣṭrīṃ ṣṭrīṃ ṣṭrīṃkāranāde tribhuvananamite ghoraghorātighoraṃ

kaṃ kaṃ kaṃ kālarūpaṃ ghughuritaghuritaṃ ghuṃ ghumā bindurūpī|

dhūṃ dhūṃ dhūṃ dhūmravarṇā bhramati bhuvanataḥ kālapāśatriśūlaṃ

taṃ taṃ taṃ tīvrarūpaṃ mama bhayaharaṇaṃ siddhicaṇḍī namaste|| 7||



jhrīṃ jhrīṃ jhrīṃkāravṛnde pracaritamahasā vāmahaste kapālaṃ

khaṃ khaṃ khaṃ khaṅgahaste ḍamaruḍimaḍimāṃ muṇḍamālāsuśobhām|

ruṃ ruṃ ruṃ rudramālābharaṇavibhūṣitā dirghajihvā karālā

devi śrī ugracaṇḍī bhagavati varade siddhicaṇḍī namaste|| 8||



āruṇavarṇasaṅkāśā khaḍgapheṭakabindukā|

kāmarūpī mahādevī ugracaṇḍī namo'stute||9||



śrī caṇḍikādaṇḍakastotraṃ samāptam|